A 185-5 Trik(ū)ṭārahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 185/5
Title: Trik[ū]ṭārahasya
Dimensions: 36 x 15 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/246
Remarks:
Reel No. A 185-5 Inventory No. 78217
Title Trikūṭārahasya
Remarks Rudrayāmalataṃtra
Subject Tantra
Language Sanskrit
Reference SSP p. 56b, no. 2065
Manuscript Details
Script Devanagari
Material paper
State complete
Size 36.0 x 15.0 cm
Folios 33
Lines per Folio 9
Foliation figures in the both margin under the title ṣo. ra. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/246
Manuscript Features
On the cover-leaf is written īdaṃ pustakaṃ upendravikramasāhadevasya.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrībhairava uvāca ||
idānīṃ śṛṇu deveśi puraścaryyāvidhiphalaṃ || (!)
yaṃ vidhāya mahādevyāḥ (2) maṃtraḥ siddhim upaiṣyati ||
śubhehne devi gatvādau śmaśānaṃ sādhakottamaḥ ||
guruṃ dhyātvā hṛdaṃbhoje devīṃ dhyātvā ca (3) tanmayīṃ ||
japtvā bījatrayaṃ kūṭaṃ vidhivat sādhakeśvari ||
gurave caiva devyai ca samarpya japam ādarāt || (fol. 1v1–3)
End
bhairava uvāca ||
śrītrikūṭārahasyākhyaṃ taṃtra(4)maṃtraikasāgaraṃ || 55 ||
adātavyam abhaktāya kucailāya durātmane ||
dhūrttāya buddhihīnāya dīkṣāhīnāya pārvati || 56 ||
a(5)kulāya niṃdaṃkāya hīnāya guruśraddhayā ||
svaputrāyāpi taṃtreśaṃ dattvā kuṣṭī (!) bhavet kalau || 57 ||
idaṃ rahasyaṃ paramaṃ bhaktyā (6) tava mayoditaṃ ||
sarvasvaṃ me śive taṃtraṃ gopanīyaṃ svayonivat || 59 || (fol. 33r3–6)
Colophon
|| iti śrīrudrayāmalataṃtre trikuṭārahasye mukti(7)sādhanakavacākhyānaṃ nāma dvātriṃśapaṭalaḥ || || 32 || ||
samāptoyaṃ śrītrikūtārahasyākhyas taṃtrarājakaḥ śrīṣoḍaśā(8)kṣaryyā mahātripurasuṃdaryyā iti śivam || || (fol. 33r6–8)
Microfilm Details
Reel No. A 185/5
Date of Filming 31-10-1971
Exposures 37
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 27-08-2007
Bibliography