A 185-5 Trik(ū)ṭārahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 185/5
Title: Trik[ū]ṭārahasya
Dimensions: 36 x 15 cm x 33 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 3/246
Remarks:


Reel No. A 185-5 Inventory No. 78217

Title Trikūṭārahasya

Remarks Rudrayāmalataṃtra

Subject Tantra

Language Sanskrit

Reference SSP p. 56b, no. 2065

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 15.0 cm

Folios 33

Lines per Folio 9

Foliation figures in the both margin under the title ṣo. ra. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 3/246

Manuscript Features

On the cover-leaf is written īdaṃ pustakaṃ upendravikramasāhadevasya.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībhairava uvāca ||

idānīṃ śṛṇu deveśi puraścaryyāvidhiphalaṃ || (!)

yaṃ vidhāya mahādevyāḥ (2) maṃtraḥ siddhim upaiṣyati ||

śubhehne devi gatvādau śmaśānaṃ sādhakottamaḥ ||

guruṃ dhyātvā hṛdaṃbhoje devīṃ dhyātvā ca (3) tanmayīṃ ||

japtvā bījatrayaṃ kūṭaṃ vidhivat sādhakeśvari ||

gurave caiva devyai ca samarpya japam ādarāt || (fol. 1v1–3)

End

bhairava uvāca ||

śrītrikūṭārahasyākhyaṃ taṃtra(4)maṃtraikasāgaraṃ || 55 ||

adātavyam abhaktāya kucailāya durātmane ||

dhūrttāya buddhihīnāya dīkṣāhīnāya pārvati || 56 ||

a(5)kulāya niṃdaṃkāya hīnāya guruśraddhayā ||

svaputrāyāpi taṃtreśaṃ dattvā kuṣṭī (!) bhavet kalau || 57 ||

idaṃ rahasyaṃ paramaṃ bhaktyā (6) tava mayoditaṃ ||

sarvasvaṃ me śive taṃtraṃ gopanīyaṃ svayonivat || 59 || (fol. 33r3–6)

Colophon

|| iti śrīrudrayāmalataṃtre trikuṭārahasye mukti(7)sādhanakavacākhyānaṃ nāma dvātriṃśapaṭalaḥ || || 32 || ||

samāptoyaṃ śrītrikūtārahasyākhyas taṃtrarājakaḥ śrīṣoḍaśā(8)kṣaryyā mahātripurasuṃdaryyā iti śivam || || (fol. 33r6–8)

Microfilm Details

Reel No. A 185/5

Date of Filming 31-10-1971

Exposures 37

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-08-2007

Bibliography